Surya Ashtakam

॥ श्रीसूर्याष्टकम् ॥


आदिदेव नमस्तुभ्यं प्रसीद मम भास्कर ।
दिवाकर नमस्तुभ्यं प्रभाकर नमोऽस्तु ते ॥ 1 ॥

सप्ताश्व रथमारूढं प्रचण्डं कश्यपात्मजम् ।
श्वेत पद्माधरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 2 ॥

लोहितं रथमारूढं सर्वलोकपितामहम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 3 ॥

त्रैगुण्यं च महाशूरं ब्रम्हविष्णु महेश्वरम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 4 ॥

बृह्मितं तेजःपुञ्जञ्च वायुराकाशमेव च ।
प्रभुत्वं सर्वलोकानां तं सूर्यं प्रणमाम्यहम् ॥ 5 ॥

बन्धूक पुष्पसङ्काशं हारकुण्डलभूषितम् ।
एकचक्ररथं देवं तं सूर्यं प्रणमाम्यहम् ॥ 6 ॥

तं सूर्यं लोककर्तारं महा तेजः प्रदीपनम् ।
महापाप हरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 7 ॥

तं सूर्यं जगतां नाथं ज्ञानप्रकाशमोक्षदम् ।
महापापहरं देवं तं सूर्यं प्रणमाम्यहम् ॥ 8 ॥

सूर्याष्टकं पठेन्नित्यं ग्रहपीडा प्रणाशनम् ।
अपुत्रो लभते पुत्रं दरिद्रो धनवान् भवेत् ॥ 9 ॥

आमिषम मधुपानं च यः करोति रवेर्दिने ।
सप्तजन् भवेद्रोगी जन्म जन्म दरिद्रता ॥ 10 ॥

स्त्रीतैलमधुमांसानि योत्यजगीर वेर्दिने ।
न व्याधि शोक दारिद्र्यं सूर्य लोकं च गच्छति ॥ 11 ॥

Post a Comment

0 Comments