Ekadantaya Vakratundaya

एकदंताय वक्रतुण्डाय


वक्रतुण्ड महाकाय, सूर्यकोटि समप्रभ ।
निर्विघनम कुरु मे देव, सर्वकार्येषु सर्वदा ॥

गणनायकाय गणदैवताय गणाध्यक्षाय धीमहि ।
गुणशरीराय गुणमण्डिताय गुणेशानाय धीमहि ।
गुणाधिताया गुणाधीशाय गुन प्रविष्टाय धीमहि

एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि ।
गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि ॥

एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि ।
गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि ॥

गानचतुराय गानप्राणाय गानान्तरात्मने ।
गानोत्सुकाय गानमत्ताय गानोत्सुक मनसे ।
गुरुपूजिताय गुरुदैवताय गुरुकुलस्थायिने ।
गुरुविक्रमाय गुह्यप्रवराय गुरवे गुणगुरवे ।
गुरुदैत्यगलच्छेत्रे गुरु सर्म सराध्याय ।
गुरुपुत्रपरित्रात्रे गुरुपाखण्डखण्डकाय ।

गीत साराय गीत तत्त्वाय गीत गोत्राय धीमहि ।
गूढ गुल्फाय गन्धमत्ताय गोजयप्रदाय धीमहि ।
गुणातीताय गुणाधीशाय गुणप्रविष्टाय धीमहि ।

एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि ।
गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि ॥

एकदंताय धीमहि ।

गणनायकाय गणदैवताय गणाध्यक्षाय धीमहि ।
गुणशरीराय गुणमण्डिताय गुणेशानाय धीमहि ।
गुणाधिताया गुणाधीशाय गुन प्रविष्टाय धीमहि

एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि ।
गजेशानाय भालचन्द्राय श्रीगणेशाय धीमहि ॥

एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि ।
एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि ।
एकदंताय वक्रतुण्डाय गौरीतनयाय धीमहि ।

श्रीगणेशाय धीमहि
श्रीगणेशाय धीमहि
श्रीगणेशाय धीमहि

Post a Comment

0 Comments